About Department of Sanskrit
पीईएस् इंष्टुुट् अफ् मेनेज्मेन्ट् संस्थाने उन्नत प्रबन्धन अध्ययन, शिवमोगा एवं संस्कृत ,संस्कृत विभाग छात्राणां च संस्कृत-महत्त्वस्य व्याख्यानस्य अतिरिक्तं, शुद्ध-संस्कृत- भाषायां वक्तुं लेखनं च कर्तुं शिक्षितुं शिक्षितुं च। एतेन सह व्याकरणस्य सम्यक् ज्ञानं दातुं प्रयत्नः क्रियते । कार्यरत संस्कृत पत्र लेखन कला, तकनीकी शब्दावली, अनुवाद कला एवं महत्व, संस्कृत भाषा का उद्भव एवं विकास आदि के अनुसार चर्चा की जाती है और उचित ज्ञान प्रदान किया जाता है। संस्कृत उच्चारणस्य उच्चारणं दूरीकर्तुं, उत्तमवर्गैः वक्तव्यं श्रुत्वा, प्राचीन, मध्ययुगीन, आधुनिकसाहित्यं च पाठ्यक्रम-पठन- कार्यक्रमेषु प्रवर्तते मलकाद्वारा व्याख्यानानि प्रख्यातानि, प्रसिद्धान् लेखकान् विशेषज्ञान् च आमन्त्रयित्वा, व्याख्यानानि दत्त्वा छात्राणां मध्ये साहित्ये रुचिं सृज्य। अभिव्यक्तिमञ्चस्य माध्यमेन, भाषणं, चर्चा, निबन्धः, लेखनम्, काव्यं, कथासंरचना इत्यादीनां प्रतियोगितानां माध्यमेन छात्रेषु निहितं अभिव्यक्तिशक्तिं बहिः आनेतुं अपि प्रयासः अस्ति। विभागस्य मुख्यं लक्ष्यं भाषासाहित्यज्ञानस्य सम्यक् विकासः भवति यतोहि भाषा साहित्यं च समाजस्य दर्पणम् अस्ति।